Declension table of ?saṅghoṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅghoṣiṇī saṅghoṣiṇyau saṅghoṣiṇyaḥ
Vocativesaṅghoṣiṇi saṅghoṣiṇyau saṅghoṣiṇyaḥ
Accusativesaṅghoṣiṇīm saṅghoṣiṇyau saṅghoṣiṇīḥ
Instrumentalsaṅghoṣiṇyā saṅghoṣiṇībhyām saṅghoṣiṇībhiḥ
Dativesaṅghoṣiṇyai saṅghoṣiṇībhyām saṅghoṣiṇībhyaḥ
Ablativesaṅghoṣiṇyāḥ saṅghoṣiṇībhyām saṅghoṣiṇībhyaḥ
Genitivesaṅghoṣiṇyāḥ saṅghoṣiṇyoḥ saṅghoṣiṇīnām
Locativesaṅghoṣiṇyām saṅghoṣiṇyoḥ saṅghoṣiṇīṣu

Compound saṅghoṣiṇi - saṅghoṣiṇī -

Adverb -saṅghoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria