Declension table of ?saṅghoṣa

Deva

MasculineSingularDualPlural
Nominativesaṅghoṣaḥ saṅghoṣau saṅghoṣāḥ
Vocativesaṅghoṣa saṅghoṣau saṅghoṣāḥ
Accusativesaṅghoṣam saṅghoṣau saṅghoṣān
Instrumentalsaṅghoṣeṇa saṅghoṣābhyām saṅghoṣaiḥ saṅghoṣebhiḥ
Dativesaṅghoṣāya saṅghoṣābhyām saṅghoṣebhyaḥ
Ablativesaṅghoṣāt saṅghoṣābhyām saṅghoṣebhyaḥ
Genitivesaṅghoṣasya saṅghoṣayoḥ saṅghoṣāṇām
Locativesaṅghoṣe saṅghoṣayoḥ saṅghoṣeṣu

Compound saṅghoṣa -

Adverb -saṅghoṣam -saṅghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria