Declension table of ?saṅghavṛtti

Deva

FeminineSingularDualPlural
Nominativesaṅghavṛttiḥ saṅghavṛttī saṅghavṛttayaḥ
Vocativesaṅghavṛtte saṅghavṛttī saṅghavṛttayaḥ
Accusativesaṅghavṛttim saṅghavṛttī saṅghavṛttīḥ
Instrumentalsaṅghavṛttyā saṅghavṛttibhyām saṅghavṛttibhiḥ
Dativesaṅghavṛttyai saṅghavṛttaye saṅghavṛttibhyām saṅghavṛttibhyaḥ
Ablativesaṅghavṛttyāḥ saṅghavṛtteḥ saṅghavṛttibhyām saṅghavṛttibhyaḥ
Genitivesaṅghavṛttyāḥ saṅghavṛtteḥ saṅghavṛttyoḥ saṅghavṛttīnām
Locativesaṅghavṛttyām saṅghavṛttau saṅghavṛttyoḥ saṅghavṛttiṣu

Compound saṅghavṛtti -

Adverb -saṅghavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria