Declension table of ?saṅghatitha

Deva

NeuterSingularDualPlural
Nominativesaṅghatitham saṅghatithe saṅghatithāni
Vocativesaṅghatitha saṅghatithe saṅghatithāni
Accusativesaṅghatitham saṅghatithe saṅghatithāni
Instrumentalsaṅghatithena saṅghatithābhyām saṅghatithaiḥ
Dativesaṅghatithāya saṅghatithābhyām saṅghatithebhyaḥ
Ablativesaṅghatithāt saṅghatithābhyām saṅghatithebhyaḥ
Genitivesaṅghatithasya saṅghatithayoḥ saṅghatithānām
Locativesaṅghatithe saṅghatithayoḥ saṅghatitheṣu

Compound saṅghatitha -

Adverb -saṅghatitham -saṅghatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria