Declension table of ?saṅghasa

Deva

MasculineSingularDualPlural
Nominativesaṅghasaḥ saṅghasau saṅghasāḥ
Vocativesaṅghasa saṅghasau saṅghasāḥ
Accusativesaṅghasam saṅghasau saṅghasān
Instrumentalsaṅghasena saṅghasābhyām saṅghasaiḥ saṅghasebhiḥ
Dativesaṅghasāya saṅghasābhyām saṅghasebhyaḥ
Ablativesaṅghasāt saṅghasābhyām saṅghasebhyaḥ
Genitivesaṅghasasya saṅghasayoḥ saṅghasānām
Locativesaṅghase saṅghasayoḥ saṅghaseṣu

Compound saṅghasa -

Adverb -saṅghasam -saṅghasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria