Declension table of ?saṅgharṣin

Deva

NeuterSingularDualPlural
Nominativesaṅgharṣi saṅgharṣiṇī saṅgharṣīṇi
Vocativesaṅgharṣin saṅgharṣi saṅgharṣiṇī saṅgharṣīṇi
Accusativesaṅgharṣi saṅgharṣiṇī saṅgharṣīṇi
Instrumentalsaṅgharṣiṇā saṅgharṣibhyām saṅgharṣibhiḥ
Dativesaṅgharṣiṇe saṅgharṣibhyām saṅgharṣibhyaḥ
Ablativesaṅgharṣiṇaḥ saṅgharṣibhyām saṅgharṣibhyaḥ
Genitivesaṅgharṣiṇaḥ saṅgharṣiṇoḥ saṅgharṣiṇām
Locativesaṅgharṣiṇi saṅgharṣiṇoḥ saṅgharṣiṣu

Compound saṅgharṣi -

Adverb -saṅgharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria