Declension table of ?saṅgharṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅgharṣiṇī saṅgharṣiṇyau saṅgharṣiṇyaḥ
Vocativesaṅgharṣiṇi saṅgharṣiṇyau saṅgharṣiṇyaḥ
Accusativesaṅgharṣiṇīm saṅgharṣiṇyau saṅgharṣiṇīḥ
Instrumentalsaṅgharṣiṇyā saṅgharṣiṇībhyām saṅgharṣiṇībhiḥ
Dativesaṅgharṣiṇyai saṅgharṣiṇībhyām saṅgharṣiṇībhyaḥ
Ablativesaṅgharṣiṇyāḥ saṅgharṣiṇībhyām saṅgharṣiṇībhyaḥ
Genitivesaṅgharṣiṇyāḥ saṅgharṣiṇyoḥ saṅgharṣiṇīnām
Locativesaṅgharṣiṇyām saṅgharṣiṇyoḥ saṅgharṣiṇīṣu

Compound saṅgharṣiṇi - saṅgharṣiṇī -

Adverb -saṅgharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria