Declension table of ?saṅgharṣaśālin

Deva

NeuterSingularDualPlural
Nominativesaṅgharṣaśāli saṅgharṣaśālinī saṅgharṣaśālīni
Vocativesaṅgharṣaśālin saṅgharṣaśāli saṅgharṣaśālinī saṅgharṣaśālīni
Accusativesaṅgharṣaśāli saṅgharṣaśālinī saṅgharṣaśālīni
Instrumentalsaṅgharṣaśālinā saṅgharṣaśālibhyām saṅgharṣaśālibhiḥ
Dativesaṅgharṣaśāline saṅgharṣaśālibhyām saṅgharṣaśālibhyaḥ
Ablativesaṅgharṣaśālinaḥ saṅgharṣaśālibhyām saṅgharṣaśālibhyaḥ
Genitivesaṅgharṣaśālinaḥ saṅgharṣaśālinoḥ saṅgharṣaśālinām
Locativesaṅgharṣaśālini saṅgharṣaśālinoḥ saṅgharṣaśāliṣu

Compound saṅgharṣaśāli -

Adverb -saṅgharṣaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria