Declension table of ?saṅgharṣayitṛ

Deva

MasculineSingularDualPlural
Nominativesaṅgharṣayitā saṅgharṣayitārau saṅgharṣayitāraḥ
Vocativesaṅgharṣayitaḥ saṅgharṣayitārau saṅgharṣayitāraḥ
Accusativesaṅgharṣayitāram saṅgharṣayitārau saṅgharṣayitṝn
Instrumentalsaṅgharṣayitrā saṅgharṣayitṛbhyām saṅgharṣayitṛbhiḥ
Dativesaṅgharṣayitre saṅgharṣayitṛbhyām saṅgharṣayitṛbhyaḥ
Ablativesaṅgharṣayituḥ saṅgharṣayitṛbhyām saṅgharṣayitṛbhyaḥ
Genitivesaṅgharṣayituḥ saṅgharṣayitroḥ saṅgharṣayitṝṇām
Locativesaṅgharṣayitari saṅgharṣayitroḥ saṅgharṣayitṛṣu

Compound saṅgharṣayitṛ -

Adverb -saṅgharṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria