Declension table of ?saṅgharṣā

Deva

FeminineSingularDualPlural
Nominativesaṅgharṣā saṅgharṣe saṅgharṣāḥ
Vocativesaṅgharṣe saṅgharṣe saṅgharṣāḥ
Accusativesaṅgharṣām saṅgharṣe saṅgharṣāḥ
Instrumentalsaṅgharṣayā saṅgharṣābhyām saṅgharṣābhiḥ
Dativesaṅgharṣāyai saṅgharṣābhyām saṅgharṣābhyaḥ
Ablativesaṅgharṣāyāḥ saṅgharṣābhyām saṅgharṣābhyaḥ
Genitivesaṅgharṣāyāḥ saṅgharṣayoḥ saṅgharṣāṇām
Locativesaṅgharṣāyām saṅgharṣayoḥ saṅgharṣāsu

Adverb -saṅgharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria