Declension table of ?saṅgharṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgharṣaṇam saṅgharṣaṇe saṅgharṣaṇāni
Vocativesaṅgharṣaṇa saṅgharṣaṇe saṅgharṣaṇāni
Accusativesaṅgharṣaṇam saṅgharṣaṇe saṅgharṣaṇāni
Instrumentalsaṅgharṣaṇena saṅgharṣaṇābhyām saṅgharṣaṇaiḥ
Dativesaṅgharṣaṇāya saṅgharṣaṇābhyām saṅgharṣaṇebhyaḥ
Ablativesaṅgharṣaṇāt saṅgharṣaṇābhyām saṅgharṣaṇebhyaḥ
Genitivesaṅgharṣaṇasya saṅgharṣaṇayoḥ saṅgharṣaṇānām
Locativesaṅgharṣaṇe saṅgharṣaṇayoḥ saṅgharṣaṇeṣu

Compound saṅgharṣaṇa -

Adverb -saṅgharṣaṇam -saṅgharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria