Declension table of saṅgharṣa

Deva

MasculineSingularDualPlural
Nominativesaṅgharṣaḥ saṅgharṣau saṅgharṣāḥ
Vocativesaṅgharṣa saṅgharṣau saṅgharṣāḥ
Accusativesaṅgharṣam saṅgharṣau saṅgharṣān
Instrumentalsaṅgharṣeṇa saṅgharṣābhyām saṅgharṣaiḥ saṅgharṣebhiḥ
Dativesaṅgharṣāya saṅgharṣābhyām saṅgharṣebhyaḥ
Ablativesaṅgharṣāt saṅgharṣābhyām saṅgharṣebhyaḥ
Genitivesaṅgharṣasya saṅgharṣayoḥ saṅgharṣāṇām
Locativesaṅgharṣe saṅgharṣayoḥ saṅgharṣeṣu

Compound saṅgharṣa -

Adverb -saṅgharṣam -saṅgharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria