Declension table of ?saṅghapuṣpī

Deva

FeminineSingularDualPlural
Nominativesaṅghapuṣpī saṅghapuṣpyau saṅghapuṣpyaḥ
Vocativesaṅghapuṣpi saṅghapuṣpyau saṅghapuṣpyaḥ
Accusativesaṅghapuṣpīm saṅghapuṣpyau saṅghapuṣpīḥ
Instrumentalsaṅghapuṣpyā saṅghapuṣpībhyām saṅghapuṣpībhiḥ
Dativesaṅghapuṣpyai saṅghapuṣpībhyām saṅghapuṣpībhyaḥ
Ablativesaṅghapuṣpyāḥ saṅghapuṣpībhyām saṅghapuṣpībhyaḥ
Genitivesaṅghapuṣpyāḥ saṅghapuṣpyoḥ saṅghapuṣpīṇām
Locativesaṅghapuṣpyām saṅghapuṣpyoḥ saṅghapuṣpīṣu

Compound saṅghapuṣpi - saṅghapuṣpī -

Adverb -saṅghapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria