Declension table of ?saṅghapatitva

Deva

NeuterSingularDualPlural
Nominativesaṅghapatitvam saṅghapatitve saṅghapatitvāni
Vocativesaṅghapatitva saṅghapatitve saṅghapatitvāni
Accusativesaṅghapatitvam saṅghapatitve saṅghapatitvāni
Instrumentalsaṅghapatitvena saṅghapatitvābhyām saṅghapatitvaiḥ
Dativesaṅghapatitvāya saṅghapatitvābhyām saṅghapatitvebhyaḥ
Ablativesaṅghapatitvāt saṅghapatitvābhyām saṅghapatitvebhyaḥ
Genitivesaṅghapatitvasya saṅghapatitvayoḥ saṅghapatitvānām
Locativesaṅghapatitve saṅghapatitvayoḥ saṅghapatitveṣu

Compound saṅghapatitva -

Adverb -saṅghapatitvam -saṅghapatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria