Declension table of ?saṅghajīvin

Deva

MasculineSingularDualPlural
Nominativesaṅghajīvī saṅghajīvinau saṅghajīvinaḥ
Vocativesaṅghajīvin saṅghajīvinau saṅghajīvinaḥ
Accusativesaṅghajīvinam saṅghajīvinau saṅghajīvinaḥ
Instrumentalsaṅghajīvinā saṅghajīvibhyām saṅghajīvibhiḥ
Dativesaṅghajīvine saṅghajīvibhyām saṅghajīvibhyaḥ
Ablativesaṅghajīvinaḥ saṅghajīvibhyām saṅghajīvibhyaḥ
Genitivesaṅghajīvinaḥ saṅghajīvinoḥ saṅghajīvinām
Locativesaṅghajīvini saṅghajīvinoḥ saṅghajīviṣu

Compound saṅghajīvi -

Adverb -saṅghajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria