Declension table of ?saṅghaguhya

Deva

MasculineSingularDualPlural
Nominativesaṅghaguhyaḥ saṅghaguhyau saṅghaguhyāḥ
Vocativesaṅghaguhya saṅghaguhyau saṅghaguhyāḥ
Accusativesaṅghaguhyam saṅghaguhyau saṅghaguhyān
Instrumentalsaṅghaguhyena saṅghaguhyābhyām saṅghaguhyaiḥ saṅghaguhyebhiḥ
Dativesaṅghaguhyāya saṅghaguhyābhyām saṅghaguhyebhyaḥ
Ablativesaṅghaguhyāt saṅghaguhyābhyām saṅghaguhyebhyaḥ
Genitivesaṅghaguhyasya saṅghaguhyayoḥ saṅghaguhyānām
Locativesaṅghaguhye saṅghaguhyayoḥ saṅghaguhyeṣu

Compound saṅghaguhya -

Adverb -saṅghaguhyam -saṅghaguhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria