Declension table of ?saṅghadāsa

Deva

MasculineSingularDualPlural
Nominativesaṅghadāsaḥ saṅghadāsau saṅghadāsāḥ
Vocativesaṅghadāsa saṅghadāsau saṅghadāsāḥ
Accusativesaṅghadāsam saṅghadāsau saṅghadāsān
Instrumentalsaṅghadāsena saṅghadāsābhyām saṅghadāsaiḥ saṅghadāsebhiḥ
Dativesaṅghadāsāya saṅghadāsābhyām saṅghadāsebhyaḥ
Ablativesaṅghadāsāt saṅghadāsābhyām saṅghadāsebhyaḥ
Genitivesaṅghadāsasya saṅghadāsayoḥ saṅghadāsānām
Locativesaṅghadāse saṅghadāsayoḥ saṅghadāseṣu

Compound saṅghadāsa -

Adverb -saṅghadāsam -saṅghadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria