Declension table of ?saṅghacārin

Deva

NeuterSingularDualPlural
Nominativesaṅghacāri saṅghacāriṇī saṅghacārīṇi
Vocativesaṅghacārin saṅghacāri saṅghacāriṇī saṅghacārīṇi
Accusativesaṅghacāri saṅghacāriṇī saṅghacārīṇi
Instrumentalsaṅghacāriṇā saṅghacāribhyām saṅghacāribhiḥ
Dativesaṅghacāriṇe saṅghacāribhyām saṅghacāribhyaḥ
Ablativesaṅghacāriṇaḥ saṅghacāribhyām saṅghacāribhyaḥ
Genitivesaṅghacāriṇaḥ saṅghacāriṇoḥ saṅghacāriṇām
Locativesaṅghacāriṇi saṅghacāriṇoḥ saṅghacāriṣu

Compound saṅghacāri -

Adverb -saṅghacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria