Declension table of ?saṅghacāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṅghacāriṇī saṅghacāriṇyau saṅghacāriṇyaḥ
Vocativesaṅghacāriṇi saṅghacāriṇyau saṅghacāriṇyaḥ
Accusativesaṅghacāriṇīm saṅghacāriṇyau saṅghacāriṇīḥ
Instrumentalsaṅghacāriṇyā saṅghacāriṇībhyām saṅghacāriṇībhiḥ
Dativesaṅghacāriṇyai saṅghacāriṇībhyām saṅghacāriṇībhyaḥ
Ablativesaṅghacāriṇyāḥ saṅghacāriṇībhyām saṅghacāriṇībhyaḥ
Genitivesaṅghacāriṇyāḥ saṅghacāriṇyoḥ saṅghacāriṇīnām
Locativesaṅghacāriṇyām saṅghacāriṇyoḥ saṅghacāriṇīṣu

Compound saṅghacāriṇi - saṅghacāriṇī -

Adverb -saṅghacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria