Declension table of ?saṅghabodhi

Deva

MasculineSingularDualPlural
Nominativesaṅghabodhiḥ saṅghabodhī saṅghabodhayaḥ
Vocativesaṅghabodhe saṅghabodhī saṅghabodhayaḥ
Accusativesaṅghabodhim saṅghabodhī saṅghabodhīn
Instrumentalsaṅghabodhinā saṅghabodhibhyām saṅghabodhibhiḥ
Dativesaṅghabodhaye saṅghabodhibhyām saṅghabodhibhyaḥ
Ablativesaṅghabodheḥ saṅghabodhibhyām saṅghabodhibhyaḥ
Genitivesaṅghabodheḥ saṅghabodhyoḥ saṅghabodhīnām
Locativesaṅghabodhau saṅghabodhyoḥ saṅghabodhiṣu

Compound saṅghabodhi -

Adverb -saṅghabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria