Declension table of ?saṅghabhedakā

Deva

FeminineSingularDualPlural
Nominativesaṅghabhedakā saṅghabhedake saṅghabhedakāḥ
Vocativesaṅghabhedake saṅghabhedake saṅghabhedakāḥ
Accusativesaṅghabhedakām saṅghabhedake saṅghabhedakāḥ
Instrumentalsaṅghabhedakayā saṅghabhedakābhyām saṅghabhedakābhiḥ
Dativesaṅghabhedakāyai saṅghabhedakābhyām saṅghabhedakābhyaḥ
Ablativesaṅghabhedakāyāḥ saṅghabhedakābhyām saṅghabhedakābhyaḥ
Genitivesaṅghabhedakāyāḥ saṅghabhedakayoḥ saṅghabhedakānām
Locativesaṅghabhedakāyām saṅghabhedakayoḥ saṅghabhedakāsu

Adverb -saṅghabhedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria