Declension table of ?saṅghabhedaka

Deva

NeuterSingularDualPlural
Nominativesaṅghabhedakam saṅghabhedake saṅghabhedakāni
Vocativesaṅghabhedaka saṅghabhedake saṅghabhedakāni
Accusativesaṅghabhedakam saṅghabhedake saṅghabhedakāni
Instrumentalsaṅghabhedakena saṅghabhedakābhyām saṅghabhedakaiḥ
Dativesaṅghabhedakāya saṅghabhedakābhyām saṅghabhedakebhyaḥ
Ablativesaṅghabhedakāt saṅghabhedakābhyām saṅghabhedakebhyaḥ
Genitivesaṅghabhedakasya saṅghabhedakayoḥ saṅghabhedakānām
Locativesaṅghabhedake saṅghabhedakayoḥ saṅghabhedakeṣu

Compound saṅghabhedaka -

Adverb -saṅghabhedakam -saṅghabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria