Declension table of ?saṅghabhedaka

Deva

MasculineSingularDualPlural
Nominativesaṅghabhedakaḥ saṅghabhedakau saṅghabhedakāḥ
Vocativesaṅghabhedaka saṅghabhedakau saṅghabhedakāḥ
Accusativesaṅghabhedakam saṅghabhedakau saṅghabhedakān
Instrumentalsaṅghabhedakena saṅghabhedakābhyām saṅghabhedakaiḥ saṅghabhedakebhiḥ
Dativesaṅghabhedakāya saṅghabhedakābhyām saṅghabhedakebhyaḥ
Ablativesaṅghabhedakāt saṅghabhedakābhyām saṅghabhedakebhyaḥ
Genitivesaṅghabhedakasya saṅghabhedakayoḥ saṅghabhedakānām
Locativesaṅghabhedake saṅghabhedakayoḥ saṅghabhedakeṣu

Compound saṅghabhedaka -

Adverb -saṅghabhedakam -saṅghabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria