Declension table of ?saṅghabhedā

Deva

FeminineSingularDualPlural
Nominativesaṅghabhedā saṅghabhede saṅghabhedāḥ
Vocativesaṅghabhede saṅghabhede saṅghabhedāḥ
Accusativesaṅghabhedām saṅghabhede saṅghabhedāḥ
Instrumentalsaṅghabhedayā saṅghabhedābhyām saṅghabhedābhiḥ
Dativesaṅghabhedāyai saṅghabhedābhyām saṅghabhedābhyaḥ
Ablativesaṅghabhedāyāḥ saṅghabhedābhyām saṅghabhedābhyaḥ
Genitivesaṅghabhedāyāḥ saṅghabhedayoḥ saṅghabhedānām
Locativesaṅghabhedāyām saṅghabhedayoḥ saṅghabhedāsu

Adverb -saṅghabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria