Declension table of ?saṅghāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativesaṅghāvaśeṣaḥ saṅghāvaśeṣau saṅghāvaśeṣāḥ
Vocativesaṅghāvaśeṣa saṅghāvaśeṣau saṅghāvaśeṣāḥ
Accusativesaṅghāvaśeṣam saṅghāvaśeṣau saṅghāvaśeṣān
Instrumentalsaṅghāvaśeṣeṇa saṅghāvaśeṣābhyām saṅghāvaśeṣaiḥ saṅghāvaśeṣebhiḥ
Dativesaṅghāvaśeṣāya saṅghāvaśeṣābhyām saṅghāvaśeṣebhyaḥ
Ablativesaṅghāvaśeṣāt saṅghāvaśeṣābhyām saṅghāvaśeṣebhyaḥ
Genitivesaṅghāvaśeṣasya saṅghāvaśeṣayoḥ saṅghāvaśeṣāṇām
Locativesaṅghāvaśeṣe saṅghāvaśeṣayoḥ saṅghāvaśeṣeṣu

Compound saṅghāvaśeṣa -

Adverb -saṅghāvaśeṣam -saṅghāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria