Declension table of ?saṅghātaśūlavat

Deva

NeuterSingularDualPlural
Nominativesaṅghātaśūlavat saṅghātaśūlavantī saṅghātaśūlavatī saṅghātaśūlavanti
Vocativesaṅghātaśūlavat saṅghātaśūlavantī saṅghātaśūlavatī saṅghātaśūlavanti
Accusativesaṅghātaśūlavat saṅghātaśūlavantī saṅghātaśūlavatī saṅghātaśūlavanti
Instrumentalsaṅghātaśūlavatā saṅghātaśūlavadbhyām saṅghātaśūlavadbhiḥ
Dativesaṅghātaśūlavate saṅghātaśūlavadbhyām saṅghātaśūlavadbhyaḥ
Ablativesaṅghātaśūlavataḥ saṅghātaśūlavadbhyām saṅghātaśūlavadbhyaḥ
Genitivesaṅghātaśūlavataḥ saṅghātaśūlavatoḥ saṅghātaśūlavatām
Locativesaṅghātaśūlavati saṅghātaśūlavatoḥ saṅghātaśūlavatsu

Adverb -saṅghātaśūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria