Declension table of ?saṅghātaśūlavat

Deva

MasculineSingularDualPlural
Nominativesaṅghātaśūlavān saṅghātaśūlavantau saṅghātaśūlavantaḥ
Vocativesaṅghātaśūlavan saṅghātaśūlavantau saṅghātaśūlavantaḥ
Accusativesaṅghātaśūlavantam saṅghātaśūlavantau saṅghātaśūlavataḥ
Instrumentalsaṅghātaśūlavatā saṅghātaśūlavadbhyām saṅghātaśūlavadbhiḥ
Dativesaṅghātaśūlavate saṅghātaśūlavadbhyām saṅghātaśūlavadbhyaḥ
Ablativesaṅghātaśūlavataḥ saṅghātaśūlavadbhyām saṅghātaśūlavadbhyaḥ
Genitivesaṅghātaśūlavataḥ saṅghātaśūlavatoḥ saṅghātaśūlavatām
Locativesaṅghātaśūlavati saṅghātaśūlavatoḥ saṅghātaśūlavatsu

Compound saṅghātaśūlavat -

Adverb -saṅghātaśūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria