Declension table of saṅghātavat

Deva

NeuterSingularDualPlural
Nominativesaṅghātavat saṅghātavantī saṅghātavatī saṅghātavanti
Vocativesaṅghātavat saṅghātavantī saṅghātavatī saṅghātavanti
Accusativesaṅghātavat saṅghātavantī saṅghātavatī saṅghātavanti
Instrumentalsaṅghātavatā saṅghātavadbhyām saṅghātavadbhiḥ
Dativesaṅghātavate saṅghātavadbhyām saṅghātavadbhyaḥ
Ablativesaṅghātavataḥ saṅghātavadbhyām saṅghātavadbhyaḥ
Genitivesaṅghātavataḥ saṅghātavatoḥ saṅghātavatām
Locativesaṅghātavati saṅghātavatoḥ saṅghātavatsu

Adverb -saṅghātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria