Declension table of saṅghātavat

Deva

MasculineSingularDualPlural
Nominativesaṅghātavān saṅghātavantau saṅghātavantaḥ
Vocativesaṅghātavan saṅghātavantau saṅghātavantaḥ
Accusativesaṅghātavantam saṅghātavantau saṅghātavataḥ
Instrumentalsaṅghātavatā saṅghātavadbhyām saṅghātavadbhiḥ
Dativesaṅghātavate saṅghātavadbhyām saṅghātavadbhyaḥ
Ablativesaṅghātavataḥ saṅghātavadbhyām saṅghātavadbhyaḥ
Genitivesaṅghātavataḥ saṅghātavatoḥ saṅghātavatām
Locativesaṅghātavati saṅghātavatoḥ saṅghātavatsu

Compound saṅghātavat -

Adverb -saṅghātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria