Declension table of ?saṅghātapattrikā

Deva

FeminineSingularDualPlural
Nominativesaṅghātapattrikā saṅghātapattrike saṅghātapattrikāḥ
Vocativesaṅghātapattrike saṅghātapattrike saṅghātapattrikāḥ
Accusativesaṅghātapattrikām saṅghātapattrike saṅghātapattrikāḥ
Instrumentalsaṅghātapattrikayā saṅghātapattrikābhyām saṅghātapattrikābhiḥ
Dativesaṅghātapattrikāyai saṅghātapattrikābhyām saṅghātapattrikābhyaḥ
Ablativesaṅghātapattrikāyāḥ saṅghātapattrikābhyām saṅghātapattrikābhyaḥ
Genitivesaṅghātapattrikāyāḥ saṅghātapattrikayoḥ saṅghātapattrikāṇām
Locativesaṅghātapattrikāyām saṅghātapattrikayoḥ saṅghātapattrikāsu

Adverb -saṅghātapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria