Declension table of ?saṅghātaparvata

Deva

MasculineSingularDualPlural
Nominativesaṅghātaparvataḥ saṅghātaparvatau saṅghātaparvatāḥ
Vocativesaṅghātaparvata saṅghātaparvatau saṅghātaparvatāḥ
Accusativesaṅghātaparvatam saṅghātaparvatau saṅghātaparvatān
Instrumentalsaṅghātaparvatena saṅghātaparvatābhyām saṅghātaparvataiḥ saṅghātaparvatebhiḥ
Dativesaṅghātaparvatāya saṅghātaparvatābhyām saṅghātaparvatebhyaḥ
Ablativesaṅghātaparvatāt saṅghātaparvatābhyām saṅghātaparvatebhyaḥ
Genitivesaṅghātaparvatasya saṅghātaparvatayoḥ saṅghātaparvatānām
Locativesaṅghātaparvate saṅghātaparvatayoḥ saṅghātaparvateṣu

Compound saṅghātaparvata -

Adverb -saṅghātaparvatam -saṅghātaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria