Declension table of ?saṅghātaka

Deva

MasculineSingularDualPlural
Nominativesaṅghātakaḥ saṅghātakau saṅghātakāḥ
Vocativesaṅghātaka saṅghātakau saṅghātakāḥ
Accusativesaṅghātakam saṅghātakau saṅghātakān
Instrumentalsaṅghātakena saṅghātakābhyām saṅghātakaiḥ saṅghātakebhiḥ
Dativesaṅghātakāya saṅghātakābhyām saṅghātakebhyaḥ
Ablativesaṅghātakāt saṅghātakābhyām saṅghātakebhyaḥ
Genitivesaṅghātakasya saṅghātakayoḥ saṅghātakānām
Locativesaṅghātake saṅghātakayoḥ saṅghātakeṣu

Compound saṅghātaka -

Adverb -saṅghātakam -saṅghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria