Declension table of ?saṅghātaja

Deva

NeuterSingularDualPlural
Nominativesaṅghātajam saṅghātaje saṅghātajāni
Vocativesaṅghātaja saṅghātaje saṅghātajāni
Accusativesaṅghātajam saṅghātaje saṅghātajāni
Instrumentalsaṅghātajena saṅghātajābhyām saṅghātajaiḥ
Dativesaṅghātajāya saṅghātajābhyām saṅghātajebhyaḥ
Ablativesaṅghātajāt saṅghātajābhyām saṅghātajebhyaḥ
Genitivesaṅghātajasya saṅghātajayoḥ saṅghātajānām
Locativesaṅghātaje saṅghātajayoḥ saṅghātajeṣu

Compound saṅghātaja -

Adverb -saṅghātajam -saṅghātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria