Declension table of ?saṅghātacārin

Deva

NeuterSingularDualPlural
Nominativesaṅghātacāri saṅghātacāriṇī saṅghātacārīṇi
Vocativesaṅghātacārin saṅghātacāri saṅghātacāriṇī saṅghātacārīṇi
Accusativesaṅghātacāri saṅghātacāriṇī saṅghātacārīṇi
Instrumentalsaṅghātacāriṇā saṅghātacāribhyām saṅghātacāribhiḥ
Dativesaṅghātacāriṇe saṅghātacāribhyām saṅghātacāribhyaḥ
Ablativesaṅghātacāriṇaḥ saṅghātacāribhyām saṅghātacāribhyaḥ
Genitivesaṅghātacāriṇaḥ saṅghātacāriṇoḥ saṅghātacāriṇām
Locativesaṅghātacāriṇi saṅghātacāriṇoḥ saṅghātacāriṣu

Compound saṅghātacāri -

Adverb -saṅghātacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria