Declension table of ?saṅghānanda

Deva

MasculineSingularDualPlural
Nominativesaṅghānandaḥ saṅghānandau saṅghānandāḥ
Vocativesaṅghānanda saṅghānandau saṅghānandāḥ
Accusativesaṅghānandam saṅghānandau saṅghānandān
Instrumentalsaṅghānandena saṅghānandābhyām saṅghānandaiḥ saṅghānandebhiḥ
Dativesaṅghānandāya saṅghānandābhyām saṅghānandebhyaḥ
Ablativesaṅghānandāt saṅghānandābhyām saṅghānandebhyaḥ
Genitivesaṅghānandasya saṅghānandayoḥ saṅghānandānām
Locativesaṅghānande saṅghānandayoḥ saṅghānandeṣu

Compound saṅghānanda -

Adverb -saṅghānandam -saṅghānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria