Declension table of ?saṅghāṭikā

Deva

FeminineSingularDualPlural
Nominativesaṅghāṭikā saṅghāṭike saṅghāṭikāḥ
Vocativesaṅghāṭike saṅghāṭike saṅghāṭikāḥ
Accusativesaṅghāṭikām saṅghāṭike saṅghāṭikāḥ
Instrumentalsaṅghāṭikayā saṅghāṭikābhyām saṅghāṭikābhiḥ
Dativesaṅghāṭikāyai saṅghāṭikābhyām saṅghāṭikābhyaḥ
Ablativesaṅghāṭikāyāḥ saṅghāṭikābhyām saṅghāṭikābhyaḥ
Genitivesaṅghāṭikāyāḥ saṅghāṭikayoḥ saṅghāṭikānām
Locativesaṅghāṭikāyām saṅghāṭikayoḥ saṅghāṭikāsu

Adverb -saṅghāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria