Declension table of saṅghāṭī

Deva

FeminineSingularDualPlural
Nominativesaṅghāṭī saṅghāṭyau saṅghāṭyaḥ
Vocativesaṅghāṭi saṅghāṭyau saṅghāṭyaḥ
Accusativesaṅghāṭīm saṅghāṭyau saṅghāṭīḥ
Instrumentalsaṅghāṭyā saṅghāṭībhyām saṅghāṭībhiḥ
Dativesaṅghāṭyai saṅghāṭībhyām saṅghāṭībhyaḥ
Ablativesaṅghāṭyāḥ saṅghāṭībhyām saṅghāṭībhyaḥ
Genitivesaṅghāṭyāḥ saṅghāṭyoḥ saṅghāṭīnām
Locativesaṅghāṭyām saṅghāṭyoḥ saṅghāṭīṣu

Compound saṅghāṭi - saṅghāṭī -

Adverb -saṅghāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria