Declension table of saṅghāṭi

Deva

FeminineSingularDualPlural
Nominativesaṅghāṭiḥ saṅghāṭī saṅghāṭayaḥ
Vocativesaṅghāṭe saṅghāṭī saṅghāṭayaḥ
Accusativesaṅghāṭim saṅghāṭī saṅghāṭīḥ
Instrumentalsaṅghāṭyā saṅghāṭibhyām saṅghāṭibhiḥ
Dativesaṅghāṭyai saṅghāṭaye saṅghāṭibhyām saṅghāṭibhyaḥ
Ablativesaṅghāṭyāḥ saṅghāṭeḥ saṅghāṭibhyām saṅghāṭibhyaḥ
Genitivesaṅghāṭyāḥ saṅghāṭeḥ saṅghāṭyoḥ saṅghāṭīnām
Locativesaṅghāṭyām saṅghāṭau saṅghāṭyoḥ saṅghāṭiṣu

Compound saṅghāṭi -

Adverb -saṅghāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria