Declension table of saṅghāṭasūtra

Deva

NeuterSingularDualPlural
Nominativesaṅghāṭasūtram saṅghāṭasūtre saṅghāṭasūtrāṇi
Vocativesaṅghāṭasūtra saṅghāṭasūtre saṅghāṭasūtrāṇi
Accusativesaṅghāṭasūtram saṅghāṭasūtre saṅghāṭasūtrāṇi
Instrumentalsaṅghāṭasūtreṇa saṅghāṭasūtrābhyām saṅghāṭasūtraiḥ
Dativesaṅghāṭasūtrāya saṅghāṭasūtrābhyām saṅghāṭasūtrebhyaḥ
Ablativesaṅghāṭasūtrāt saṅghāṭasūtrābhyām saṅghāṭasūtrebhyaḥ
Genitivesaṅghāṭasūtrasya saṅghāṭasūtrayoḥ saṅghāṭasūtrāṇām
Locativesaṅghāṭasūtre saṅghāṭasūtrayoḥ saṅghāṭasūtreṣu

Compound saṅghāṭasūtra -

Adverb -saṅghāṭasūtram -saṅghāṭasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria