Declension table of ?saṅghaṭitā

Deva

FeminineSingularDualPlural
Nominativesaṅghaṭitā saṅghaṭite saṅghaṭitāḥ
Vocativesaṅghaṭite saṅghaṭite saṅghaṭitāḥ
Accusativesaṅghaṭitām saṅghaṭite saṅghaṭitāḥ
Instrumentalsaṅghaṭitayā saṅghaṭitābhyām saṅghaṭitābhiḥ
Dativesaṅghaṭitāyai saṅghaṭitābhyām saṅghaṭitābhyaḥ
Ablativesaṅghaṭitāyāḥ saṅghaṭitābhyām saṅghaṭitābhyaḥ
Genitivesaṅghaṭitāyāḥ saṅghaṭitayoḥ saṅghaṭitānām
Locativesaṅghaṭitāyām saṅghaṭitayoḥ saṅghaṭitāsu

Adverb -saṅghaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria