Declension table of ?saṅghaṭita

Deva

MasculineSingularDualPlural
Nominativesaṅghaṭitaḥ saṅghaṭitau saṅghaṭitāḥ
Vocativesaṅghaṭita saṅghaṭitau saṅghaṭitāḥ
Accusativesaṅghaṭitam saṅghaṭitau saṅghaṭitān
Instrumentalsaṅghaṭitena saṅghaṭitābhyām saṅghaṭitaiḥ saṅghaṭitebhiḥ
Dativesaṅghaṭitāya saṅghaṭitābhyām saṅghaṭitebhyaḥ
Ablativesaṅghaṭitāt saṅghaṭitābhyām saṅghaṭitebhyaḥ
Genitivesaṅghaṭitasya saṅghaṭitayoḥ saṅghaṭitānām
Locativesaṅghaṭite saṅghaṭitayoḥ saṅghaṭiteṣu

Compound saṅghaṭita -

Adverb -saṅghaṭitam -saṅghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria