Declension table of saṅghaṭana

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭanam saṅghaṭane saṅghaṭanāni
Vocativesaṅghaṭana saṅghaṭane saṅghaṭanāni
Accusativesaṅghaṭanam saṅghaṭane saṅghaṭanāni
Instrumentalsaṅghaṭanena saṅghaṭanābhyām saṅghaṭanaiḥ
Dativesaṅghaṭanāya saṅghaṭanābhyām saṅghaṭanebhyaḥ
Ablativesaṅghaṭanāt saṅghaṭanābhyām saṅghaṭanebhyaḥ
Genitivesaṅghaṭanasya saṅghaṭanayoḥ saṅghaṭanānām
Locativesaṅghaṭane saṅghaṭanayoḥ saṅghaṭaneṣu

Compound saṅghaṭana -

Adverb -saṅghaṭanam -saṅghaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria