Declension table of saṅghaṭa

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭam saṅghaṭe saṅghaṭāni
Vocativesaṅghaṭa saṅghaṭe saṅghaṭāni
Accusativesaṅghaṭam saṅghaṭe saṅghaṭāni
Instrumentalsaṅghaṭena saṅghaṭābhyām saṅghaṭaiḥ
Dativesaṅghaṭāya saṅghaṭābhyām saṅghaṭebhyaḥ
Ablativesaṅghaṭāt saṅghaṭābhyām saṅghaṭebhyaḥ
Genitivesaṅghaṭasya saṅghaṭayoḥ saṅghaṭānām
Locativesaṅghaṭe saṅghaṭayoḥ saṅghaṭeṣu

Compound saṅghaṭa -

Adverb -saṅghaṭam -saṅghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria