Declension table of saṅghaṭa

Deva

MasculineSingularDualPlural
Nominativesaṅghaṭaḥ saṅghaṭau saṅghaṭāḥ
Vocativesaṅghaṭa saṅghaṭau saṅghaṭāḥ
Accusativesaṅghaṭam saṅghaṭau saṅghaṭān
Instrumentalsaṅghaṭena saṅghaṭābhyām saṅghaṭaiḥ saṅghaṭebhiḥ
Dativesaṅghaṭāya saṅghaṭābhyām saṅghaṭebhyaḥ
Ablativesaṅghaṭāt saṅghaṭābhyām saṅghaṭebhyaḥ
Genitivesaṅghaṭasya saṅghaṭayoḥ saṅghaṭānām
Locativesaṅghaṭe saṅghaṭayoḥ saṅghaṭeṣu

Compound saṅghaṭa -

Adverb -saṅghaṭam -saṅghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria