Declension table of ?saṅghaṭṭitā

Deva

FeminineSingularDualPlural
Nominativesaṅghaṭṭitā saṅghaṭṭite saṅghaṭṭitāḥ
Vocativesaṅghaṭṭite saṅghaṭṭite saṅghaṭṭitāḥ
Accusativesaṅghaṭṭitām saṅghaṭṭite saṅghaṭṭitāḥ
Instrumentalsaṅghaṭṭitayā saṅghaṭṭitābhyām saṅghaṭṭitābhiḥ
Dativesaṅghaṭṭitāyai saṅghaṭṭitābhyām saṅghaṭṭitābhyaḥ
Ablativesaṅghaṭṭitāyāḥ saṅghaṭṭitābhyām saṅghaṭṭitābhyaḥ
Genitivesaṅghaṭṭitāyāḥ saṅghaṭṭitayoḥ saṅghaṭṭitānām
Locativesaṅghaṭṭitāyām saṅghaṭṭitayoḥ saṅghaṭṭitāsu

Adverb -saṅghaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria