Declension table of ?saṅghaṭṭapaṇita

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭṭapaṇitam saṅghaṭṭapaṇite saṅghaṭṭapaṇitāni
Vocativesaṅghaṭṭapaṇita saṅghaṭṭapaṇite saṅghaṭṭapaṇitāni
Accusativesaṅghaṭṭapaṇitam saṅghaṭṭapaṇite saṅghaṭṭapaṇitāni
Instrumentalsaṅghaṭṭapaṇitena saṅghaṭṭapaṇitābhyām saṅghaṭṭapaṇitaiḥ
Dativesaṅghaṭṭapaṇitāya saṅghaṭṭapaṇitābhyām saṅghaṭṭapaṇitebhyaḥ
Ablativesaṅghaṭṭapaṇitāt saṅghaṭṭapaṇitābhyām saṅghaṭṭapaṇitebhyaḥ
Genitivesaṅghaṭṭapaṇitasya saṅghaṭṭapaṇitayoḥ saṅghaṭṭapaṇitānām
Locativesaṅghaṭṭapaṇite saṅghaṭṭapaṇitayoḥ saṅghaṭṭapaṇiteṣu

Compound saṅghaṭṭapaṇita -

Adverb -saṅghaṭṭapaṇitam -saṅghaṭṭapaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria