Declension table of ?saṅghaṭṭana

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭṭanam saṅghaṭṭane saṅghaṭṭanāni
Vocativesaṅghaṭṭana saṅghaṭṭane saṅghaṭṭanāni
Accusativesaṅghaṭṭanam saṅghaṭṭane saṅghaṭṭanāni
Instrumentalsaṅghaṭṭanena saṅghaṭṭanābhyām saṅghaṭṭanaiḥ
Dativesaṅghaṭṭanāya saṅghaṭṭanābhyām saṅghaṭṭanebhyaḥ
Ablativesaṅghaṭṭanāt saṅghaṭṭanābhyām saṅghaṭṭanebhyaḥ
Genitivesaṅghaṭṭanasya saṅghaṭṭanayoḥ saṅghaṭṭanānām
Locativesaṅghaṭṭane saṅghaṭṭanayoḥ saṅghaṭṭaneṣu

Compound saṅghaṭṭana -

Adverb -saṅghaṭṭanam -saṅghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria