Declension table of ?saṅghaṭṭana

Deva

MasculineSingularDualPlural
Nominativesaṅghaṭṭanaḥ saṅghaṭṭanau saṅghaṭṭanāḥ
Vocativesaṅghaṭṭana saṅghaṭṭanau saṅghaṭṭanāḥ
Accusativesaṅghaṭṭanam saṅghaṭṭanau saṅghaṭṭanān
Instrumentalsaṅghaṭṭanena saṅghaṭṭanābhyām saṅghaṭṭanaiḥ saṅghaṭṭanebhiḥ
Dativesaṅghaṭṭanāya saṅghaṭṭanābhyām saṅghaṭṭanebhyaḥ
Ablativesaṅghaṭṭanāt saṅghaṭṭanābhyām saṅghaṭṭanebhyaḥ
Genitivesaṅghaṭṭanasya saṅghaṭṭanayoḥ saṅghaṭṭanānām
Locativesaṅghaṭṭane saṅghaṭṭanayoḥ saṅghaṭṭaneṣu

Compound saṅghaṭṭana -

Adverb -saṅghaṭṭanam -saṅghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria