Declension table of ?saṅghaṭṭacakra

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭṭacakram saṅghaṭṭacakre saṅghaṭṭacakrāṇi
Vocativesaṅghaṭṭacakra saṅghaṭṭacakre saṅghaṭṭacakrāṇi
Accusativesaṅghaṭṭacakram saṅghaṭṭacakre saṅghaṭṭacakrāṇi
Instrumentalsaṅghaṭṭacakreṇa saṅghaṭṭacakrābhyām saṅghaṭṭacakraiḥ
Dativesaṅghaṭṭacakrāya saṅghaṭṭacakrābhyām saṅghaṭṭacakrebhyaḥ
Ablativesaṅghaṭṭacakrāt saṅghaṭṭacakrābhyām saṅghaṭṭacakrebhyaḥ
Genitivesaṅghaṭṭacakrasya saṅghaṭṭacakrayoḥ saṅghaṭṭacakrāṇām
Locativesaṅghaṭṭacakre saṅghaṭṭacakrayoḥ saṅghaṭṭacakreṣu

Compound saṅghaṭṭacakra -

Adverb -saṅghaṭṭacakram -saṅghaṭṭacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria