Declension table of ?saṅghaṭṭā

Deva

FeminineSingularDualPlural
Nominativesaṅghaṭṭā saṅghaṭṭe saṅghaṭṭāḥ
Vocativesaṅghaṭṭe saṅghaṭṭe saṅghaṭṭāḥ
Accusativesaṅghaṭṭām saṅghaṭṭe saṅghaṭṭāḥ
Instrumentalsaṅghaṭṭayā saṅghaṭṭābhyām saṅghaṭṭābhiḥ
Dativesaṅghaṭṭāyai saṅghaṭṭābhyām saṅghaṭṭābhyaḥ
Ablativesaṅghaṭṭāyāḥ saṅghaṭṭābhyām saṅghaṭṭābhyaḥ
Genitivesaṅghaṭṭāyāḥ saṅghaṭṭayoḥ saṅghaṭṭānām
Locativesaṅghaṭṭāyām saṅghaṭṭayoḥ saṅghaṭṭāsu

Adverb -saṅghaṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria